यि हुन, लक्ष्मी पुजाको विधी, सामग्री र स्लोक

लक्ष्मी पुजाको विधी, सामग्री र स्लोक – 1
पूजामा आवश्यक सामग्रीहरू
कलश, धूप, दीप, फूल, अक्षता, फलफूल, मिठाई, धान, सिक्का, नयाँ नोट, तस्बिर, पान सुपारी, रङ्गोलीको रङ आदि ।
मन्त्र
“ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः” वा
“ॐ महालक्ष्म्यै च विद्महे, विष्णुपत्नी च धीमहि, तन्नो लक्ष्मीः प्रचोदयात् ।”
लक्ष्मीपूजा संकल्प
पूर्णसंकल्प सिद्धिरस्तु …..गोत्रोपन्न सपपरिवारोऽहो हं मम श्रुतिस्मृतिपुराणोक्तफलप्राप्तीद्धारा माहालक्ष्मी प्रशन्नद्धारा अप्राप्तलक्ष्मीप्राप्त्र्थं प्राप्तलक्ष्मीचिरकालपर्यन्तं स्थातुम् अस्यां सुखरात्यां महालक्ष्म्या इन्द्रकुबेरयोश्च पूजनमहं करिष्ये ।
यसपछि ॐ मनोजूति ईत्यादि मन्त्रले ईन्द्र,कुबर र लक्ष्मीको प्राणप्रतिष्ठा गरेपछि निम्नअनुशार षोडशोपचार पूजा गर्नु पर्दछ ।
ॐ अमलकमलसस्था–तद्रजःपुञ्जवर्णा ।
करकमलधृतेष्टा भीतियुग्माम्बुजा च ।।
मणिमुकुट बित्रलङकृता कल्पजालै ।
र्भवतु भुवनमाता सन्ततं श्रीःश्रियै नमः
१ ध्यान समर्पयामि,लक्ष्मै नमः
२ आसन समर्पयामि,लक्ष्मै नमः
३ पाद्यं समर्पयामि,लक्ष्मै नमः
४ अर्घम् समर्पयामि,लक्ष्मै नमः
५ आचमनीयं समर्पयामि,लक्ष्मै नमः
६ स्नानीयं समर्पयामि,लक्ष्मै नमः
७ पञ्चामृतस्नानं समर्पयामि,लक्ष्मै नमः
८ शुद्धोदकस्नानंसमर्पयामि,लक्ष्मै नमः
९ वस्त्र,यज्ञोपवितं उपवस्त्रं च समर्पयामि,लक्ष्मै नमः
१० श्रीखण्डादी चन्दन समर्पयामि,लक्ष्मै नमः
११ अक्षतान् समर्पयामि,लक्ष्मै नमः
१२ पुष्पं,पुष्पमाता,दूवाङकुरान् , समर्पयामि,लक्ष्मै नमः
१३ नानाविद्यानि नैवेद्यानि,फलानी च समर्पयामि,लक्ष्मै नमः आचमनियं च समर्पयामि,लक्ष्मै नमः
१४ ऋतुफलं ताम्बुलं च समर्पयामि,लक्ष्मै नमः सुगन्धिद्रव्य समर्पयामि,लक्ष्मै नमः
१५ न्यूनतातिरिक्तय द्रव्यदक्षिाण समर्पयामि,लक्ष्मै नमः
१६ यसपछि धूप दीप गरेर
धूप आघ्रापयामि,दीपं च दर्शयामी,लक्ष्मै नमः
१७ लक्ष्मीका विशेष अलंकार,सौभाग्य,सिन्दुर,टीका,मंगलसुत्र,छाता,चमर,चरणपादुखा,पंखा,ऐना आदि चढाउने ।
सौभाग्द्रव्याणि समर्पयामि,लक्ष्मै नमः
१८ आरती, पूष्पाञ्जलीं, प्रदक्षिणां, क्षमापनं च समर्पयामि, लक्ष्मै नमः
संस्कृत श्लोक उच्चारण गर्न सक्ने कर्ताको लागि निम्नानुसार को श्री सूक्त मन्त्र वाचन गर्न सकिन्छ
श्री सूक्त मन्त्र
ॐ हिरण्यवर्णां हरिणीं, सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह ।।१।।
तां म आ वह जातवेदो, लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम् ।।२।।
अश्वपूर्वां रथमध्यां, हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुप ह्वये, श्रीर्मा देवी जुषताम् ।।३।।
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ।।४।।
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ।।५।।
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः ।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ।।६।।
उपैतु मां दैवसखः, कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिमृद्धिं ददातु मे ।।७।।
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च, सर्वां निर्णुद मे गृहात् ।।८।।
गन्धद्वारां दुराधर्षां, नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां, तामिहोप ह्वये श्रियम् ।।९।।
मनसः काममाकूतिं, वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः।।१०।।
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ।।११।।
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ।।१२।।
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह ।।१३।।
आर्द्रां य करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ।। १४।।
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ।।१५।।
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पंचदशर्चं च श्रीकामः सततं जपेत् ।। १६